शिव मानस पूजा

शिव मानस पूजा भगवान शिव का मन्त्रो से मानसिक पूजन जिससे सदाशिव अतिप्रसन्न होते हैं।


शिव मानस पूजन मन्त्र:-

रत्नै: कल्पितमासनं हिम-जलै: स्नानं च दिव्याम्बरं नाना-रत्न-विभूषितं मृगमदामोदांकितं चन्दनं । जाती-चम्पक-बिल्व-पत्र-रचितं पुष्पं च धूपं तथा, दीपं देव दयानिधे पशुपते हृत-कल्पितं गृह्यताम् ..||1||


सौवर्णे नव-रत्न-खंड-रचिते पात्रे घृतं पायसं, भक्ष्यं पञ्च-विधं पयो-दधि-युतं रम्भाफलं पानकं । शाकानामयुतं जलं रुचिकरं कर्पूर- खंडोज्ज्वलं , ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु .||2||


छत्रं चामरयो:युगं व्यजनकं चादर्शकं निर्मलं , वीणा-भेरि-मृदंग-काहलकला गीतं च नृत्यं तथा । साष्ट-अंगं प्रणति: स्तुति: बहुविधा ह्येतत्समस्तं मया, संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ..||3||


आत्मा त्वं गिरिजा मति: सहचरा: प्राणा: शरीरं गृहं , पूजा ते विषयोपभोग-रचना निद्रा समाधि-स्थिति: । संचार: पदयो: प्रदक्षिणविधि: स्तोत्रानि सर्वागिरो , यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनं ..||4||


कर-चरण-कृतं वाक्कायजं कर्मजं वा, श्रवण-नयनजं वा मानसं वापराधं । विहितमविहितं वा सर्वमेतत्-क्षमस्व , जय जय करुणाब्धे श्रीमहादेव शम्भो ..||5||


इति श्रीमत् शंकराचार्य-विरचिता शिव-मानस-पूजा समाप्त


प्रस्तुत वीडियो राहुल म्यूजिक मस्ती की प्रस्तुति है कृप्या वीडियो को शेयर और लाइक करे। राहुल म्यूजिक मस्ती यूट्यूब चैनल को subscribe भी करे।

एक टिप्पणी भेजें

0 टिप्पणियाँ